सूर्य नमस्कार
ॐ मित्राय नम:
ॐ रवये नम:
ॐ सूर्याय नम:
ॐ भानवे नम:
ॐ खगाय नम:
ॐ पूष्णे नम:
ॐ हिरण्यगर्भाय नम:
ॐ मरीचये नम:
ॐ आदित्याय नम:
सर्वमंगल मंत्र
ॐ मंगलम् भगवान विष्णुरू मंगलम् गरूड़ध्वजरू।
मंगलम् पुण्डरीकांक्षरू मंगलाय तनो हरि।।
आदिशक्ति वंदना
सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते।
शिव स्तुति
कर्पूर गौरम करुणावतारंए संसार सारं भुजगेन्द्र हारं।
सदा वसंतं हृदयार विन्देए भवं भवानी सहितं नमामि।।
महामृत्युंजय मंत्र
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्।।
गुरु को प्रसन्न करने का मंत्र
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव॥
अन्न ग्रहण करने से पहले
ॐ सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ॥ॐ शान्तिरू शान्तिरू शान्तिरूरू ॥
क्षमा प्रार्थना मन्त्र
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ।।
अन्नपूर्णा मन्त्र
अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्य भिक्षां देहि च पार्वति ।।
स्वास्थ्य प्राप्ति मन्त्र
अच्युतानन्द गोविन्द नामोच्चारण भेषजात ।
नश्यन्ति सकला रोगाःसत्यंसत्यं वदाम्यहम् ।
सफ़लता प्राप्ति मन्त्र कृष्ण कृष्ण महायोगिन्
भक्तानाम भयंकर गोविन्द परमानन्द सर्व मे वश्यमानय ।।
PRAVEEN CHOPRA